Declension table of ?karṇakāvat

Deva

MasculineSingularDualPlural
Nominativekarṇakāvān karṇakāvantau karṇakāvantaḥ
Vocativekarṇakāvan karṇakāvantau karṇakāvantaḥ
Accusativekarṇakāvantam karṇakāvantau karṇakāvataḥ
Instrumentalkarṇakāvatā karṇakāvadbhyām karṇakāvadbhiḥ
Dativekarṇakāvate karṇakāvadbhyām karṇakāvadbhyaḥ
Ablativekarṇakāvataḥ karṇakāvadbhyām karṇakāvadbhyaḥ
Genitivekarṇakāvataḥ karṇakāvatoḥ karṇakāvatām
Locativekarṇakāvati karṇakāvatoḥ karṇakāvatsu

Compound karṇakāvat -

Adverb -karṇakāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria