Declension table of ?karṇakaṣāya

Deva

MasculineSingularDualPlural
Nominativekarṇakaṣāyaḥ karṇakaṣāyau karṇakaṣāyāḥ
Vocativekarṇakaṣāya karṇakaṣāyau karṇakaṣāyāḥ
Accusativekarṇakaṣāyam karṇakaṣāyau karṇakaṣāyān
Instrumentalkarṇakaṣāyeṇa karṇakaṣāyābhyām karṇakaṣāyaiḥ karṇakaṣāyebhiḥ
Dativekarṇakaṣāyāya karṇakaṣāyābhyām karṇakaṣāyebhyaḥ
Ablativekarṇakaṣāyāt karṇakaṣāyābhyām karṇakaṣāyebhyaḥ
Genitivekarṇakaṣāyasya karṇakaṣāyayoḥ karṇakaṣāyāṇām
Locativekarṇakaṣāye karṇakaṣāyayoḥ karṇakaṣāyeṣu

Compound karṇakaṣāya -

Adverb -karṇakaṣāyam -karṇakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria