Declension table of ?karṇakaṇḍū

Deva

FeminineSingularDualPlural
Nominativekarṇakaṇḍūḥ karṇakaṇḍvau karṇakaṇḍvaḥ
Vocativekarṇakaṇḍu karṇakaṇḍvau karṇakaṇḍvaḥ
Accusativekarṇakaṇḍūm karṇakaṇḍvau karṇakaṇḍūḥ
Instrumentalkarṇakaṇḍvā karṇakaṇḍūbhyām karṇakaṇḍūbhiḥ
Dativekarṇakaṇḍvai karṇakaṇḍūbhyām karṇakaṇḍūbhyaḥ
Ablativekarṇakaṇḍvāḥ karṇakaṇḍūbhyām karṇakaṇḍūbhyaḥ
Genitivekarṇakaṇḍvāḥ karṇakaṇḍvoḥ karṇakaṇḍūnām
Locativekarṇakaṇḍvām karṇakaṇḍvoḥ karṇakaṇḍūṣu

Compound karṇakaṇḍu - karṇakaṇḍū -

Adverb -karṇakaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria