Declension table of ?karṇajāha

Deva

NeuterSingularDualPlural
Nominativekarṇajāham karṇajāhe karṇajāhāni
Vocativekarṇajāha karṇajāhe karṇajāhāni
Accusativekarṇajāham karṇajāhe karṇajāhāni
Instrumentalkarṇajāhena karṇajāhābhyām karṇajāhaiḥ
Dativekarṇajāhāya karṇajāhābhyām karṇajāhebhyaḥ
Ablativekarṇajāhāt karṇajāhābhyām karṇajāhebhyaḥ
Genitivekarṇajāhasya karṇajāhayoḥ karṇajāhānām
Locativekarṇajāhe karṇajāhayoḥ karṇajāheṣu

Compound karṇajāha -

Adverb -karṇajāham -karṇajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria