Declension table of ?karṇagrāha

Deva

MasculineSingularDualPlural
Nominativekarṇagrāhaḥ karṇagrāhau karṇagrāhāḥ
Vocativekarṇagrāha karṇagrāhau karṇagrāhāḥ
Accusativekarṇagrāham karṇagrāhau karṇagrāhān
Instrumentalkarṇagrāheṇa karṇagrāhābhyām karṇagrāhaiḥ karṇagrāhebhiḥ
Dativekarṇagrāhāya karṇagrāhābhyām karṇagrāhebhyaḥ
Ablativekarṇagrāhāt karṇagrāhābhyām karṇagrāhebhyaḥ
Genitivekarṇagrāhasya karṇagrāhayoḥ karṇagrāhāṇām
Locativekarṇagrāhe karṇagrāhayoḥ karṇagrāheṣu

Compound karṇagrāha -

Adverb -karṇagrāham -karṇagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria