Declension table of ?karṇagṛhītā

Deva

FeminineSingularDualPlural
Nominativekarṇagṛhītā karṇagṛhīte karṇagṛhītāḥ
Vocativekarṇagṛhīte karṇagṛhīte karṇagṛhītāḥ
Accusativekarṇagṛhītām karṇagṛhīte karṇagṛhītāḥ
Instrumentalkarṇagṛhītayā karṇagṛhītābhyām karṇagṛhītābhiḥ
Dativekarṇagṛhītāyai karṇagṛhītābhyām karṇagṛhītābhyaḥ
Ablativekarṇagṛhītāyāḥ karṇagṛhītābhyām karṇagṛhītābhyaḥ
Genitivekarṇagṛhītāyāḥ karṇagṛhītayoḥ karṇagṛhītānām
Locativekarṇagṛhītāyām karṇagṛhītayoḥ karṇagṛhītāsu

Adverb -karṇagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria