Declension table of ?karṇagṛhīta

Deva

MasculineSingularDualPlural
Nominativekarṇagṛhītaḥ karṇagṛhītau karṇagṛhītāḥ
Vocativekarṇagṛhīta karṇagṛhītau karṇagṛhītāḥ
Accusativekarṇagṛhītam karṇagṛhītau karṇagṛhītān
Instrumentalkarṇagṛhītena karṇagṛhītābhyām karṇagṛhītaiḥ karṇagṛhītebhiḥ
Dativekarṇagṛhītāya karṇagṛhītābhyām karṇagṛhītebhyaḥ
Ablativekarṇagṛhītāt karṇagṛhītābhyām karṇagṛhītebhyaḥ
Genitivekarṇagṛhītasya karṇagṛhītayoḥ karṇagṛhītānām
Locativekarṇagṛhīte karṇagṛhītayoḥ karṇagṛhīteṣu

Compound karṇagṛhīta -

Adverb -karṇagṛhītam -karṇagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria