Declension table of ?karṇadhāriṇī

Deva

FeminineSingularDualPlural
Nominativekarṇadhāriṇī karṇadhāriṇyau karṇadhāriṇyaḥ
Vocativekarṇadhāriṇi karṇadhāriṇyau karṇadhāriṇyaḥ
Accusativekarṇadhāriṇīm karṇadhāriṇyau karṇadhāriṇīḥ
Instrumentalkarṇadhāriṇyā karṇadhāriṇībhyām karṇadhāriṇībhiḥ
Dativekarṇadhāriṇyai karṇadhāriṇībhyām karṇadhāriṇībhyaḥ
Ablativekarṇadhāriṇyāḥ karṇadhāriṇībhyām karṇadhāriṇībhyaḥ
Genitivekarṇadhāriṇyāḥ karṇadhāriṇyoḥ karṇadhāriṇīnām
Locativekarṇadhāriṇyām karṇadhāriṇyoḥ karṇadhāriṇīṣu

Compound karṇadhāriṇi - karṇadhāriṇī -

Adverb -karṇadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria