Declension table of ?karṇadāriṇī

Deva

FeminineSingularDualPlural
Nominativekarṇadāriṇī karṇadāriṇyau karṇadāriṇyaḥ
Vocativekarṇadāriṇi karṇadāriṇyau karṇadāriṇyaḥ
Accusativekarṇadāriṇīm karṇadāriṇyau karṇadāriṇīḥ
Instrumentalkarṇadāriṇyā karṇadāriṇībhyām karṇadāriṇībhiḥ
Dativekarṇadāriṇyai karṇadāriṇībhyām karṇadāriṇībhyaḥ
Ablativekarṇadāriṇyāḥ karṇadāriṇībhyām karṇadāriṇībhyaḥ
Genitivekarṇadāriṇyāḥ karṇadāriṇyoḥ karṇadāriṇīnām
Locativekarṇadāriṇyām karṇadāriṇyoḥ karṇadāriṇīṣu

Compound karṇadāriṇi - karṇadāriṇī -

Adverb -karṇadāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria