Declension table of ?karṇabhaṅga

Deva

MasculineSingularDualPlural
Nominativekarṇabhaṅgaḥ karṇabhaṅgau karṇabhaṅgāḥ
Vocativekarṇabhaṅga karṇabhaṅgau karṇabhaṅgāḥ
Accusativekarṇabhaṅgam karṇabhaṅgau karṇabhaṅgān
Instrumentalkarṇabhaṅgena karṇabhaṅgābhyām karṇabhaṅgaiḥ karṇabhaṅgebhiḥ
Dativekarṇabhaṅgāya karṇabhaṅgābhyām karṇabhaṅgebhyaḥ
Ablativekarṇabhaṅgāt karṇabhaṅgābhyām karṇabhaṅgebhyaḥ
Genitivekarṇabhaṅgasya karṇabhaṅgayoḥ karṇabhaṅgānām
Locativekarṇabhaṅge karṇabhaṅgayoḥ karṇabhaṅgeṣu

Compound karṇabhaṅga -

Adverb -karṇabhaṅgam -karṇabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria