Declension table of ?karṇāntikacarā

Deva

FeminineSingularDualPlural
Nominativekarṇāntikacarā karṇāntikacare karṇāntikacarāḥ
Vocativekarṇāntikacare karṇāntikacare karṇāntikacarāḥ
Accusativekarṇāntikacarām karṇāntikacare karṇāntikacarāḥ
Instrumentalkarṇāntikacarayā karṇāntikacarābhyām karṇāntikacarābhiḥ
Dativekarṇāntikacarāyai karṇāntikacarābhyām karṇāntikacarābhyaḥ
Ablativekarṇāntikacarāyāḥ karṇāntikacarābhyām karṇāntikacarābhyaḥ
Genitivekarṇāntikacarāyāḥ karṇāntikacarayoḥ karṇāntikacarāṇām
Locativekarṇāntikacarāyām karṇāntikacarayoḥ karṇāntikacarāsu

Adverb -karṇāntikacaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria