Declension table of ?karṇāntikacara

Deva

NeuterSingularDualPlural
Nominativekarṇāntikacaram karṇāntikacare karṇāntikacarāṇi
Vocativekarṇāntikacara karṇāntikacare karṇāntikacarāṇi
Accusativekarṇāntikacaram karṇāntikacare karṇāntikacarāṇi
Instrumentalkarṇāntikacareṇa karṇāntikacarābhyām karṇāntikacaraiḥ
Dativekarṇāntikacarāya karṇāntikacarābhyām karṇāntikacarebhyaḥ
Ablativekarṇāntikacarāt karṇāntikacarābhyām karṇāntikacarebhyaḥ
Genitivekarṇāntikacarasya karṇāntikacarayoḥ karṇāntikacarāṇām
Locativekarṇāntikacare karṇāntikacarayoḥ karṇāntikacareṣu

Compound karṇāntikacara -

Adverb -karṇāntikacaram -karṇāntikacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria