Declension table of ?karṇāntikacara

Deva

MasculineSingularDualPlural
Nominativekarṇāntikacaraḥ karṇāntikacarau karṇāntikacarāḥ
Vocativekarṇāntikacara karṇāntikacarau karṇāntikacarāḥ
Accusativekarṇāntikacaram karṇāntikacarau karṇāntikacarān
Instrumentalkarṇāntikacareṇa karṇāntikacarābhyām karṇāntikacaraiḥ karṇāntikacarebhiḥ
Dativekarṇāntikacarāya karṇāntikacarābhyām karṇāntikacarebhyaḥ
Ablativekarṇāntikacarāt karṇāntikacarābhyām karṇāntikacarebhyaḥ
Genitivekarṇāntikacarasya karṇāntikacarayoḥ karṇāntikacarāṇām
Locativekarṇāntikacare karṇāntikacarayoḥ karṇāntikacareṣu

Compound karṇāntikacara -

Adverb -karṇāntikacaram -karṇāntikacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria