Declension table of ?karṇālaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativekarṇālaṅkaraṇam karṇālaṅkaraṇe karṇālaṅkaraṇāni
Vocativekarṇālaṅkaraṇa karṇālaṅkaraṇe karṇālaṅkaraṇāni
Accusativekarṇālaṅkaraṇam karṇālaṅkaraṇe karṇālaṅkaraṇāni
Instrumentalkarṇālaṅkaraṇena karṇālaṅkaraṇābhyām karṇālaṅkaraṇaiḥ
Dativekarṇālaṅkaraṇāya karṇālaṅkaraṇābhyām karṇālaṅkaraṇebhyaḥ
Ablativekarṇālaṅkaraṇāt karṇālaṅkaraṇābhyām karṇālaṅkaraṇebhyaḥ
Genitivekarṇālaṅkaraṇasya karṇālaṅkaraṇayoḥ karṇālaṅkaraṇānām
Locativekarṇālaṅkaraṇe karṇālaṅkaraṇayoḥ karṇālaṅkaraṇeṣu

Compound karṇālaṅkaraṇa -

Adverb -karṇālaṅkaraṇam -karṇālaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria