Declension table of ?karṇādi

Deva

MasculineSingularDualPlural
Nominativekarṇādiḥ karṇādī karṇādayaḥ
Vocativekarṇāde karṇādī karṇādayaḥ
Accusativekarṇādim karṇādī karṇādīn
Instrumentalkarṇādinā karṇādibhyām karṇādibhiḥ
Dativekarṇādaye karṇādibhyām karṇādibhyaḥ
Ablativekarṇādeḥ karṇādibhyām karṇādibhyaḥ
Genitivekarṇādeḥ karṇādyoḥ karṇādīnām
Locativekarṇādau karṇādyoḥ karṇādiṣu

Compound karṇādi -

Adverb -karṇādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria