Declension table of ?karṇāṭakabhāṣā

Deva

FeminineSingularDualPlural
Nominativekarṇāṭakabhāṣā karṇāṭakabhāṣe karṇāṭakabhāṣāḥ
Vocativekarṇāṭakabhāṣe karṇāṭakabhāṣe karṇāṭakabhāṣāḥ
Accusativekarṇāṭakabhāṣām karṇāṭakabhāṣe karṇāṭakabhāṣāḥ
Instrumentalkarṇāṭakabhāṣayā karṇāṭakabhāṣābhyām karṇāṭakabhāṣābhiḥ
Dativekarṇāṭakabhāṣāyai karṇāṭakabhāṣābhyām karṇāṭakabhāṣābhyaḥ
Ablativekarṇāṭakabhāṣāyāḥ karṇāṭakabhāṣābhyām karṇāṭakabhāṣābhyaḥ
Genitivekarṇāṭakabhāṣāyāḥ karṇāṭakabhāṣayoḥ karṇāṭakabhāṣāṇām
Locativekarṇāṭakabhāṣāyām karṇāṭakabhāṣayoḥ karṇāṭakabhāṣāsu

Adverb -karṇāṭakabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria