Declension table of ?karṇāṭadeśa

Deva

MasculineSingularDualPlural
Nominativekarṇāṭadeśaḥ karṇāṭadeśau karṇāṭadeśāḥ
Vocativekarṇāṭadeśa karṇāṭadeśau karṇāṭadeśāḥ
Accusativekarṇāṭadeśam karṇāṭadeśau karṇāṭadeśān
Instrumentalkarṇāṭadeśena karṇāṭadeśābhyām karṇāṭadeśaiḥ karṇāṭadeśebhiḥ
Dativekarṇāṭadeśāya karṇāṭadeśābhyām karṇāṭadeśebhyaḥ
Ablativekarṇāṭadeśāt karṇāṭadeśābhyām karṇāṭadeśebhyaḥ
Genitivekarṇāṭadeśasya karṇāṭadeśayoḥ karṇāṭadeśānām
Locativekarṇāṭadeśe karṇāṭadeśayoḥ karṇāṭadeśeṣu

Compound karṇāṭadeśa -

Adverb -karṇāṭadeśam -karṇāṭadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria