Declension table of ?karṇāṭabhāṣā

Deva

FeminineSingularDualPlural
Nominativekarṇāṭabhāṣā karṇāṭabhāṣe karṇāṭabhāṣāḥ
Vocativekarṇāṭabhāṣe karṇāṭabhāṣe karṇāṭabhāṣāḥ
Accusativekarṇāṭabhāṣām karṇāṭabhāṣe karṇāṭabhāṣāḥ
Instrumentalkarṇāṭabhāṣayā karṇāṭabhāṣābhyām karṇāṭabhāṣābhiḥ
Dativekarṇāṭabhāṣāyai karṇāṭabhāṣābhyām karṇāṭabhāṣābhyaḥ
Ablativekarṇāṭabhāṣāyāḥ karṇāṭabhāṣābhyām karṇāṭabhāṣābhyaḥ
Genitivekarṇāṭabhāṣāyāḥ karṇāṭabhāṣayoḥ karṇāṭabhāṣāṇām
Locativekarṇāṭabhāṣāyām karṇāṭabhāṣayoḥ karṇāṭabhāṣāsu

Adverb -karṇāṭabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria