Declension table of ?kapotavallī

Deva

FeminineSingularDualPlural
Nominativekapotavallī kapotavallyau kapotavallyaḥ
Vocativekapotavalli kapotavallyau kapotavallyaḥ
Accusativekapotavallīm kapotavallyau kapotavallīḥ
Instrumentalkapotavallyā kapotavallībhyām kapotavallībhiḥ
Dativekapotavallyai kapotavallībhyām kapotavallībhyaḥ
Ablativekapotavallyāḥ kapotavallībhyām kapotavallībhyaḥ
Genitivekapotavallyāḥ kapotavallyoḥ kapotavallīnām
Locativekapotavallyām kapotavallyoḥ kapotavallīṣu

Compound kapotavalli - kapotavallī -

Adverb -kapotavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria