Declension table of ?kapotapāda

Deva

NeuterSingularDualPlural
Nominativekapotapādam kapotapāde kapotapādāni
Vocativekapotapāda kapotapāde kapotapādāni
Accusativekapotapādam kapotapāde kapotapādāni
Instrumentalkapotapādena kapotapādābhyām kapotapādaiḥ
Dativekapotapādāya kapotapādābhyām kapotapādebhyaḥ
Ablativekapotapādāt kapotapādābhyām kapotapādebhyaḥ
Genitivekapotapādasya kapotapādayoḥ kapotapādānām
Locativekapotapāde kapotapādayoḥ kapotapādeṣu

Compound kapotapāda -

Adverb -kapotapādam -kapotapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria