Declension table of ?kapotāñjana

Deva

NeuterSingularDualPlural
Nominativekapotāñjanam kapotāñjane kapotāñjanāni
Vocativekapotāñjana kapotāñjane kapotāñjanāni
Accusativekapotāñjanam kapotāñjane kapotāñjanāni
Instrumentalkapotāñjanena kapotāñjanābhyām kapotāñjanaiḥ
Dativekapotāñjanāya kapotāñjanābhyām kapotāñjanebhyaḥ
Ablativekapotāñjanāt kapotāñjanābhyām kapotāñjanebhyaḥ
Genitivekapotāñjanasya kapotāñjanayoḥ kapotāñjanānām
Locativekapotāñjane kapotāñjanayoḥ kapotāñjaneṣu

Compound kapotāñjana -

Adverb -kapotāñjanam -kapotāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria