Declension table of ?kapotāṅghri

Deva

FeminineSingularDualPlural
Nominativekapotāṅghriḥ kapotāṅghrī kapotāṅghrayaḥ
Vocativekapotāṅghre kapotāṅghrī kapotāṅghrayaḥ
Accusativekapotāṅghrim kapotāṅghrī kapotāṅghrīḥ
Instrumentalkapotāṅghryā kapotāṅghribhyām kapotāṅghribhiḥ
Dativekapotāṅghryai kapotāṅghraye kapotāṅghribhyām kapotāṅghribhyaḥ
Ablativekapotāṅghryāḥ kapotāṅghreḥ kapotāṅghribhyām kapotāṅghribhyaḥ
Genitivekapotāṅghryāḥ kapotāṅghreḥ kapotāṅghryoḥ kapotāṅghrīṇām
Locativekapotāṅghryām kapotāṅghrau kapotāṅghryoḥ kapotāṅghriṣu

Compound kapotāṅghri -

Adverb -kapotāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria