Declension table of ?kapolarāga

Deva

MasculineSingularDualPlural
Nominativekapolarāgaḥ kapolarāgau kapolarāgāḥ
Vocativekapolarāga kapolarāgau kapolarāgāḥ
Accusativekapolarāgam kapolarāgau kapolarāgān
Instrumentalkapolarāgeṇa kapolarāgābhyām kapolarāgaiḥ kapolarāgebhiḥ
Dativekapolarāgāya kapolarāgābhyām kapolarāgebhyaḥ
Ablativekapolarāgāt kapolarāgābhyām kapolarāgebhyaḥ
Genitivekapolarāgasya kapolarāgayoḥ kapolarāgāṇām
Locativekapolarāge kapolarāgayoḥ kapolarāgeṣu

Compound kapolarāga -

Adverb -kapolarāgam -kapolarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria