Declension table of ?kapiśitā

Deva

FeminineSingularDualPlural
Nominativekapiśitā kapiśite kapiśitāḥ
Vocativekapiśite kapiśite kapiśitāḥ
Accusativekapiśitām kapiśite kapiśitāḥ
Instrumentalkapiśitayā kapiśitābhyām kapiśitābhiḥ
Dativekapiśitāyai kapiśitābhyām kapiśitābhyaḥ
Ablativekapiśitāyāḥ kapiśitābhyām kapiśitābhyaḥ
Genitivekapiśitāyāḥ kapiśitayoḥ kapiśitānām
Locativekapiśitāyām kapiśitayoḥ kapiśitāsu

Adverb -kapiśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria