Declension table of ?kapiśita

Deva

NeuterSingularDualPlural
Nominativekapiśitam kapiśite kapiśitāni
Vocativekapiśita kapiśite kapiśitāni
Accusativekapiśitam kapiśite kapiśitāni
Instrumentalkapiśitena kapiśitābhyām kapiśitaiḥ
Dativekapiśitāya kapiśitābhyām kapiśitebhyaḥ
Ablativekapiśitāt kapiśitābhyām kapiśitebhyaḥ
Genitivekapiśitasya kapiśitayoḥ kapiśitānām
Locativekapiśite kapiśitayoḥ kapiśiteṣu

Compound kapiśita -

Adverb -kapiśitam -kapiśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria