Declension table of ?kapiśāñjana

Deva

MasculineSingularDualPlural
Nominativekapiśāñjanaḥ kapiśāñjanau kapiśāñjanāḥ
Vocativekapiśāñjana kapiśāñjanau kapiśāñjanāḥ
Accusativekapiśāñjanam kapiśāñjanau kapiśāñjanān
Instrumentalkapiśāñjanena kapiśāñjanābhyām kapiśāñjanaiḥ kapiśāñjanebhiḥ
Dativekapiśāñjanāya kapiśāñjanābhyām kapiśāñjanebhyaḥ
Ablativekapiśāñjanāt kapiśāñjanābhyām kapiśāñjanebhyaḥ
Genitivekapiśāñjanasya kapiśāñjanayoḥ kapiśāñjanānām
Locativekapiśāñjane kapiśāñjanayoḥ kapiśāñjaneṣu

Compound kapiśāñjana -

Adverb -kapiśāñjanam -kapiśāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria