Declension table of ?kapiśāvadāna

Deva

NeuterSingularDualPlural
Nominativekapiśāvadānam kapiśāvadāne kapiśāvadānāni
Vocativekapiśāvadāna kapiśāvadāne kapiśāvadānāni
Accusativekapiśāvadānam kapiśāvadāne kapiśāvadānāni
Instrumentalkapiśāvadānena kapiśāvadānābhyām kapiśāvadānaiḥ
Dativekapiśāvadānāya kapiśāvadānābhyām kapiśāvadānebhyaḥ
Ablativekapiśāvadānāt kapiśāvadānābhyām kapiśāvadānebhyaḥ
Genitivekapiśāvadānasya kapiśāvadānayoḥ kapiśāvadānānām
Locativekapiśāvadāne kapiśāvadānayoḥ kapiśāvadāneṣu

Compound kapiśāvadāna -

Adverb -kapiśāvadānam -kapiśāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria