Declension table of ?kapiśāka

Deva

MasculineSingularDualPlural
Nominativekapiśākaḥ kapiśākau kapiśākāḥ
Vocativekapiśāka kapiśākau kapiśākāḥ
Accusativekapiśākam kapiśākau kapiśākān
Instrumentalkapiśākena kapiśākābhyām kapiśākaiḥ kapiśākebhiḥ
Dativekapiśākāya kapiśākābhyām kapiśākebhyaḥ
Ablativekapiśākāt kapiśākābhyām kapiśākebhyaḥ
Genitivekapiśākasya kapiśākayoḥ kapiśākānām
Locativekapiśāke kapiśākayoḥ kapiśākeṣu

Compound kapiśāka -

Adverb -kapiśākam -kapiśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria