Declension table of ?kapivana

Deva

MasculineSingularDualPlural
Nominativekapivanaḥ kapivanau kapivanāḥ
Vocativekapivana kapivanau kapivanāḥ
Accusativekapivanam kapivanau kapivanān
Instrumentalkapivanena kapivanābhyām kapivanaiḥ kapivanebhiḥ
Dativekapivanāya kapivanābhyām kapivanebhyaḥ
Ablativekapivanāt kapivanābhyām kapivanebhyaḥ
Genitivekapivanasya kapivanayoḥ kapivanānām
Locativekapivane kapivanayoḥ kapivaneṣu

Compound kapivana -

Adverb -kapivanam -kapivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria