Declension table of ?kapināśana

Deva

NeuterSingularDualPlural
Nominativekapināśanam kapināśane kapināśanāni
Vocativekapināśana kapināśane kapināśanāni
Accusativekapināśanam kapināśane kapināśanāni
Instrumentalkapināśanena kapināśanābhyām kapināśanaiḥ
Dativekapināśanāya kapināśanābhyām kapināśanebhyaḥ
Ablativekapināśanāt kapināśanābhyām kapināśanebhyaḥ
Genitivekapināśanasya kapināśanayoḥ kapināśanānām
Locativekapināśane kapināśanayoḥ kapināśaneṣu

Compound kapināśana -

Adverb -kapināśanam -kapināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria