Declension table of ?kapināmaka

Deva

MasculineSingularDualPlural
Nominativekapināmakaḥ kapināmakau kapināmakāḥ
Vocativekapināmaka kapināmakau kapināmakāḥ
Accusativekapināmakam kapināmakau kapināmakān
Instrumentalkapināmakena kapināmakābhyām kapināmakaiḥ kapināmakebhiḥ
Dativekapināmakāya kapināmakābhyām kapināmakebhyaḥ
Ablativekapināmakāt kapināmakābhyām kapināmakebhyaḥ
Genitivekapināmakasya kapināmakayoḥ kapināmakānām
Locativekapināmake kapināmakayoḥ kapināmakeṣu

Compound kapināmaka -

Adverb -kapināmakam -kapināmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria