Declension table of ?kapilikā

Deva

FeminineSingularDualPlural
Nominativekapilikā kapilike kapilikāḥ
Vocativekapilike kapilike kapilikāḥ
Accusativekapilikām kapilike kapilikāḥ
Instrumentalkapilikayā kapilikābhyām kapilikābhiḥ
Dativekapilikāyai kapilikābhyām kapilikābhyaḥ
Ablativekapilikāyāḥ kapilikābhyām kapilikābhyaḥ
Genitivekapilikāyāḥ kapilikayoḥ kapilikānām
Locativekapilikāyām kapilikayoḥ kapilikāsu

Adverb -kapilikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria