Declension table of ?kapileśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekapileśvaratīrtham kapileśvaratīrthe kapileśvaratīrthāni
Vocativekapileśvaratīrtha kapileśvaratīrthe kapileśvaratīrthāni
Accusativekapileśvaratīrtham kapileśvaratīrthe kapileśvaratīrthāni
Instrumentalkapileśvaratīrthena kapileśvaratīrthābhyām kapileśvaratīrthaiḥ
Dativekapileśvaratīrthāya kapileśvaratīrthābhyām kapileśvaratīrthebhyaḥ
Ablativekapileśvaratīrthāt kapileśvaratīrthābhyām kapileśvaratīrthebhyaḥ
Genitivekapileśvaratīrthasya kapileśvaratīrthayoḥ kapileśvaratīrthānām
Locativekapileśvaratīrthe kapileśvaratīrthayoḥ kapileśvaratīrtheṣu

Compound kapileśvaratīrtha -

Adverb -kapileśvaratīrtham -kapileśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria