Declension table of kapilavastu

Deva

NeuterSingularDualPlural
Nominativekapilavastu kapilavastunī kapilavastūni
Vocativekapilavastu kapilavastunī kapilavastūni
Accusativekapilavastu kapilavastunī kapilavastūni
Instrumentalkapilavastunā kapilavastubhyām kapilavastubhiḥ
Dativekapilavastune kapilavastubhyām kapilavastubhyaḥ
Ablativekapilavastunaḥ kapilavastubhyām kapilavastubhyaḥ
Genitivekapilavastunaḥ kapilavastunoḥ kapilavastūnām
Locativekapilavastuni kapilavastunoḥ kapilavastuṣu

Compound kapilavastu -

Adverb -kapilavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria