Declension table of ?kapilasāṅkhyapravacanabhāṣya

Deva

NeuterSingularDualPlural
Nominativekapilasāṅkhyapravacanabhāṣyam kapilasāṅkhyapravacanabhāṣye kapilasāṅkhyapravacanabhāṣyāṇi
Vocativekapilasāṅkhyapravacanabhāṣya kapilasāṅkhyapravacanabhāṣye kapilasāṅkhyapravacanabhāṣyāṇi
Accusativekapilasāṅkhyapravacanabhāṣyam kapilasāṅkhyapravacanabhāṣye kapilasāṅkhyapravacanabhāṣyāṇi
Instrumentalkapilasāṅkhyapravacanabhāṣyeṇa kapilasāṅkhyapravacanabhāṣyābhyām kapilasāṅkhyapravacanabhāṣyaiḥ
Dativekapilasāṅkhyapravacanabhāṣyāya kapilasāṅkhyapravacanabhāṣyābhyām kapilasāṅkhyapravacanabhāṣyebhyaḥ
Ablativekapilasāṅkhyapravacanabhāṣyāt kapilasāṅkhyapravacanabhāṣyābhyām kapilasāṅkhyapravacanabhāṣyebhyaḥ
Genitivekapilasāṅkhyapravacanabhāṣyasya kapilasāṅkhyapravacanabhāṣyayoḥ kapilasāṅkhyapravacanabhāṣyāṇām
Locativekapilasāṅkhyapravacanabhāṣye kapilasāṅkhyapravacanabhāṣyayoḥ kapilasāṅkhyapravacanabhāṣyeṣu

Compound kapilasāṅkhyapravacanabhāṣya -

Adverb -kapilasāṅkhyapravacanabhāṣyam -kapilasāṅkhyapravacanabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria