Declension table of ?kapilasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekapilasaṃhitā kapilasaṃhite kapilasaṃhitāḥ
Vocativekapilasaṃhite kapilasaṃhite kapilasaṃhitāḥ
Accusativekapilasaṃhitām kapilasaṃhite kapilasaṃhitāḥ
Instrumentalkapilasaṃhitayā kapilasaṃhitābhyām kapilasaṃhitābhiḥ
Dativekapilasaṃhitāyai kapilasaṃhitābhyām kapilasaṃhitābhyaḥ
Ablativekapilasaṃhitāyāḥ kapilasaṃhitābhyām kapilasaṃhitābhyaḥ
Genitivekapilasaṃhitāyāḥ kapilasaṃhitayoḥ kapilasaṃhitānām
Locativekapilasaṃhitāyām kapilasaṃhitayoḥ kapilasaṃhitāsu

Adverb -kapilasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria