Declension table of ?kapilapañcarātra

Deva

NeuterSingularDualPlural
Nominativekapilapañcarātram kapilapañcarātre kapilapañcarātrāṇi
Vocativekapilapañcarātra kapilapañcarātre kapilapañcarātrāṇi
Accusativekapilapañcarātram kapilapañcarātre kapilapañcarātrāṇi
Instrumentalkapilapañcarātreṇa kapilapañcarātrābhyām kapilapañcarātraiḥ
Dativekapilapañcarātrāya kapilapañcarātrābhyām kapilapañcarātrebhyaḥ
Ablativekapilapañcarātrāt kapilapañcarātrābhyām kapilapañcarātrebhyaḥ
Genitivekapilapañcarātrasya kapilapañcarātrayoḥ kapilapañcarātrāṇām
Locativekapilapañcarātre kapilapañcarātrayoḥ kapilapañcarātreṣu

Compound kapilapañcarātra -

Adverb -kapilapañcarātram -kapilapañcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria