Declension table of ?kapiladhūsara

Deva

NeuterSingularDualPlural
Nominativekapiladhūsaram kapiladhūsare kapiladhūsarāṇi
Vocativekapiladhūsara kapiladhūsare kapiladhūsarāṇi
Accusativekapiladhūsaram kapiladhūsare kapiladhūsarāṇi
Instrumentalkapiladhūsareṇa kapiladhūsarābhyām kapiladhūsaraiḥ
Dativekapiladhūsarāya kapiladhūsarābhyām kapiladhūsarebhyaḥ
Ablativekapiladhūsarāt kapiladhūsarābhyām kapiladhūsarebhyaḥ
Genitivekapiladhūsarasya kapiladhūsarayoḥ kapiladhūsarāṇām
Locativekapiladhūsare kapiladhūsarayoḥ kapiladhūsareṣu

Compound kapiladhūsara -

Adverb -kapiladhūsaram -kapiladhūsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria