Declension table of ?kapilabhāṣya

Deva

NeuterSingularDualPlural
Nominativekapilabhāṣyam kapilabhāṣye kapilabhāṣyāṇi
Vocativekapilabhāṣya kapilabhāṣye kapilabhāṣyāṇi
Accusativekapilabhāṣyam kapilabhāṣye kapilabhāṣyāṇi
Instrumentalkapilabhāṣyeṇa kapilabhāṣyābhyām kapilabhāṣyaiḥ
Dativekapilabhāṣyāya kapilabhāṣyābhyām kapilabhāṣyebhyaḥ
Ablativekapilabhāṣyāt kapilabhāṣyābhyām kapilabhāṣyebhyaḥ
Genitivekapilabhāṣyasya kapilabhāṣyayoḥ kapilabhāṣyāṇām
Locativekapilabhāṣye kapilabhāṣyayoḥ kapilabhāṣyeṣu

Compound kapilabhāṣya -

Adverb -kapilabhāṣyam -kapilabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria