Declension table of ?kapilāśrama

Deva

MasculineSingularDualPlural
Nominativekapilāśramaḥ kapilāśramau kapilāśramāḥ
Vocativekapilāśrama kapilāśramau kapilāśramāḥ
Accusativekapilāśramam kapilāśramau kapilāśramān
Instrumentalkapilāśrameṇa kapilāśramābhyām kapilāśramaiḥ kapilāśramebhiḥ
Dativekapilāśramāya kapilāśramābhyām kapilāśramebhyaḥ
Ablativekapilāśramāt kapilāśramābhyām kapilāśramebhyaḥ
Genitivekapilāśramasya kapilāśramayoḥ kapilāśramāṇām
Locativekapilāśrame kapilāśramayoḥ kapilāśrameṣu

Compound kapilāśrama -

Adverb -kapilāśramam -kapilāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria