Declension table of ?kapilākṣī

Deva

FeminineSingularDualPlural
Nominativekapilākṣī kapilākṣyau kapilākṣyaḥ
Vocativekapilākṣi kapilākṣyau kapilākṣyaḥ
Accusativekapilākṣīm kapilākṣyau kapilākṣīḥ
Instrumentalkapilākṣyā kapilākṣībhyām kapilākṣībhiḥ
Dativekapilākṣyai kapilākṣībhyām kapilākṣībhyaḥ
Ablativekapilākṣyāḥ kapilākṣībhyām kapilākṣībhyaḥ
Genitivekapilākṣyāḥ kapilākṣyoḥ kapilākṣīṇām
Locativekapilākṣyām kapilākṣyoḥ kapilākṣīṣu

Compound kapilākṣi - kapilākṣī -

Adverb -kapilākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria