Declension table of ?kapilāṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativekapilāṣaṣṭhī kapilāṣaṣṭhyau kapilāṣaṣṭhyaḥ
Vocativekapilāṣaṣṭhi kapilāṣaṣṭhyau kapilāṣaṣṭhyaḥ
Accusativekapilāṣaṣṭhīm kapilāṣaṣṭhyau kapilāṣaṣṭhīḥ
Instrumentalkapilāṣaṣṭhyā kapilāṣaṣṭhībhyām kapilāṣaṣṭhībhiḥ
Dativekapilāṣaṣṭhyai kapilāṣaṣṭhībhyām kapilāṣaṣṭhībhyaḥ
Ablativekapilāṣaṣṭhyāḥ kapilāṣaṣṭhībhyām kapilāṣaṣṭhībhyaḥ
Genitivekapilāṣaṣṭhyāḥ kapilāṣaṣṭhyoḥ kapilāṣaṣṭhīnām
Locativekapilāṣaṣṭhyām kapilāṣaṣṭhyoḥ kapilāṣaṣṭhīṣu

Compound kapilāṣaṣṭhi - kapilāṣaṣṭhī -

Adverb -kapilāṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria