Declension table of ?kapikacchurā

Deva

FeminineSingularDualPlural
Nominativekapikacchurā kapikacchure kapikacchurāḥ
Vocativekapikacchure kapikacchure kapikacchurāḥ
Accusativekapikacchurām kapikacchure kapikacchurāḥ
Instrumentalkapikacchurayā kapikacchurābhyām kapikacchurābhiḥ
Dativekapikacchurāyai kapikacchurābhyām kapikacchurābhyaḥ
Ablativekapikacchurāyāḥ kapikacchurābhyām kapikacchurābhyaḥ
Genitivekapikacchurāyāḥ kapikacchurayoḥ kapikacchurāṇām
Locativekapikacchurāyām kapikacchurayoḥ kapikacchurāsu

Adverb -kapikacchuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria