Declension table of ?kapikacchuphalopamā

Deva

FeminineSingularDualPlural
Nominativekapikacchuphalopamā kapikacchuphalopame kapikacchuphalopamāḥ
Vocativekapikacchuphalopame kapikacchuphalopame kapikacchuphalopamāḥ
Accusativekapikacchuphalopamām kapikacchuphalopame kapikacchuphalopamāḥ
Instrumentalkapikacchuphalopamayā kapikacchuphalopamābhyām kapikacchuphalopamābhiḥ
Dativekapikacchuphalopamāyai kapikacchuphalopamābhyām kapikacchuphalopamābhyaḥ
Ablativekapikacchuphalopamāyāḥ kapikacchuphalopamābhyām kapikacchuphalopamābhyaḥ
Genitivekapikacchuphalopamāyāḥ kapikacchuphalopamayoḥ kapikacchuphalopamānām
Locativekapikacchuphalopamāyām kapikacchuphalopamayoḥ kapikacchuphalopamāsu

Adverb -kapikacchuphalopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria