Declension table of ?kapijaṅghikā

Deva

FeminineSingularDualPlural
Nominativekapijaṅghikā kapijaṅghike kapijaṅghikāḥ
Vocativekapijaṅghike kapijaṅghike kapijaṅghikāḥ
Accusativekapijaṅghikām kapijaṅghike kapijaṅghikāḥ
Instrumentalkapijaṅghikayā kapijaṅghikābhyām kapijaṅghikābhiḥ
Dativekapijaṅghikāyai kapijaṅghikābhyām kapijaṅghikābhyaḥ
Ablativekapijaṅghikāyāḥ kapijaṅghikābhyām kapijaṅghikābhyaḥ
Genitivekapijaṅghikāyāḥ kapijaṅghikayoḥ kapijaṅghikānām
Locativekapijaṅghikāyām kapijaṅghikayoḥ kapijaṅghikāsu

Adverb -kapijaṅghikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria