Declension table of ?kapija

Deva

MasculineSingularDualPlural
Nominativekapijaḥ kapijau kapijāḥ
Vocativekapija kapijau kapijāḥ
Accusativekapijam kapijau kapijān
Instrumentalkapijena kapijābhyām kapijaiḥ kapijebhiḥ
Dativekapijāya kapijābhyām kapijebhyaḥ
Ablativekapijāt kapijābhyām kapijebhyaḥ
Genitivekapijasya kapijayoḥ kapijānām
Locativekapije kapijayoḥ kapijeṣu

Compound kapija -

Adverb -kapijam -kapijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria