Declension table of ?kapīśvara

Deva

MasculineSingularDualPlural
Nominativekapīśvaraḥ kapīśvarau kapīśvarāḥ
Vocativekapīśvara kapīśvarau kapīśvarāḥ
Accusativekapīśvaram kapīśvarau kapīśvarān
Instrumentalkapīśvareṇa kapīśvarābhyām kapīśvaraiḥ kapīśvarebhiḥ
Dativekapīśvarāya kapīśvarābhyām kapīśvarebhyaḥ
Ablativekapīśvarāt kapīśvarābhyām kapīśvarebhyaḥ
Genitivekapīśvarasya kapīśvarayoḥ kapīśvarāṇām
Locativekapīśvare kapīśvarayoḥ kapīśvareṣu

Compound kapīśvara -

Adverb -kapīśvaram -kapīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria