Declension table of ?kapījya

Deva

MasculineSingularDualPlural
Nominativekapījyaḥ kapījyau kapījyāḥ
Vocativekapījya kapījyau kapījyāḥ
Accusativekapījyam kapījyau kapījyān
Instrumentalkapījyena kapījyābhyām kapījyaiḥ kapījyebhiḥ
Dativekapījyāya kapījyābhyām kapījyebhyaḥ
Ablativekapījyāt kapījyābhyām kapījyebhyaḥ
Genitivekapījyasya kapījyayoḥ kapījyānām
Locativekapījye kapījyayoḥ kapījyeṣu

Compound kapījya -

Adverb -kapījyam -kapījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria