Declension table of ?kapicūta

Deva

MasculineSingularDualPlural
Nominativekapicūtaḥ kapicūtau kapicūtāḥ
Vocativekapicūta kapicūtau kapicūtāḥ
Accusativekapicūtam kapicūtau kapicūtān
Instrumentalkapicūtena kapicūtābhyām kapicūtaiḥ kapicūtebhiḥ
Dativekapicūtāya kapicūtābhyām kapicūtebhyaḥ
Ablativekapicūtāt kapicūtābhyām kapicūtebhyaḥ
Genitivekapicūtasya kapicūtayoḥ kapicūtānām
Locativekapicūte kapicūtayoḥ kapicūteṣu

Compound kapicūta -

Adverb -kapicūtam -kapicūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria