Declension table of ?kapicūḍa

Deva

MasculineSingularDualPlural
Nominativekapicūḍaḥ kapicūḍau kapicūḍāḥ
Vocativekapicūḍa kapicūḍau kapicūḍāḥ
Accusativekapicūḍam kapicūḍau kapicūḍān
Instrumentalkapicūḍena kapicūḍābhyām kapicūḍaiḥ kapicūḍebhiḥ
Dativekapicūḍāya kapicūḍābhyām kapicūḍebhyaḥ
Ablativekapicūḍāt kapicūḍābhyām kapicūḍebhyaḥ
Genitivekapicūḍasya kapicūḍayoḥ kapicūḍānām
Locativekapicūḍe kapicūḍayoḥ kapicūḍeṣu

Compound kapicūḍa -

Adverb -kapicūḍam -kapicūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria